संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परितङ्कितास्मि - परि + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
परितङ्कितारौ - परि + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
परितङ्किता - परि + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
परितङ्कितारौ - परि + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
परितङ्कितास्थः - परि + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै