संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पर्यकत्थिष्ये - परि + कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
पर्यकत्थिष्ये - परि + कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
पर्यकत्थिष्येताम् - परि + कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
पर्यकत्थिष्यत - परि + कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
पर्यकत्थिष्येथाम् - परि + कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्