संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'पर्यर्घिषीयास्थाम् ( परि + अर्घ् - अर्घँ मूल्ये भ्वादिः कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् )' - उत्तम-पुरुषे परिवर्तनं कुरुत ।