संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


परि + अन्द् - अदिँ बन्धने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

पर्यान्द्यध्वम्
मध्यम पुरुषः बहुवचनम्
पर्यान्द्येथाम्
मध्यम पुरुषः द्विवचनम्
पर्यान्द्यत
प्रथम पुरुषः एकवचनम्
पर्यान्द्यामहि
उत्तम पुरुषः बहुवचनम्
पर्यान्द्यन्त
प्रथम पुरुषः बहुवचनम्