संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परावन्दथ - परा + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
परावन्दथः - परा + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
परावन्दामि - परा + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
परावन्दामः - परा + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
परावन्दन्ति - परा + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै