संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पराबिन्द्येध्वम् - परा + बिन्द् - बिदिँ अवयवे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
पराबिन्द्येय - परा + बिन्द् - बिदिँ अवयवे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
पराबिन्द्येयाताम् - परा + बिन्द् - बिदिँ अवयवे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
पराबिन्द्येमहि - परा + बिन्द् - बिदिँ अवयवे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
पराबिन्द्येत - परा + बिन्द् - बिदिँ अवयवे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने