संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परानाथिष्यामि - परा + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
परानाथिष्यतः - परा + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
परानाथिष्यतः - परा + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
परानाथिष्यन्ति - परा + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
परानाथिष्यति - परा + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्