संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


परा + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

पराक्लिन्दिष्यामहि
उत्तम पुरुषः बहुवचनम्
पराक्लिन्दिष्येथाम्
मध्यम पुरुषः द्विवचनम्
पराक्लिन्दिष्यथाः
मध्यम पुरुषः एकवचनम्
पराक्लिन्दिष्यन्त
प्रथम पुरुषः बहुवचनम्
पराक्लिन्दिष्यावहि
उत्तम पुरुषः द्विवचनम्