संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निह्रादिषीध्वम् - नि + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
निह्रादिषीमहि - नि + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
निह्रादिषीष्ट - नि + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
निह्रादिषीवहि - नि + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
निह्रादिषीयास्ताम् - नि + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्