संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नि + स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

न्यस्रङ्किष्वहि
उत्तम पुरुषः द्विवचनम्
न्यस्रङ्किषाथाम्
मध्यम पुरुषः द्विवचनम्
न्यस्रङ्किढ्वम्
मध्यम पुरुषः बहुवचनम्
न्यस्रङ्किषाताम्
प्रथम पुरुषः द्विवचनम्
न्यस्रङ्किषत
प्रथम पुरुषः बहुवचनम्