संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नि + लोक् - लोकृँ दर्शने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

न्यलोकिष्यामहि
उत्तम पुरुषः बहुवचनम्
न्यलोकिष्येथाम्
मध्यम पुरुषः द्विवचनम्
न्यलोकिष्यत
प्रथम पुरुषः एकवचनम्
न्यलोकिष्यन्त
प्रथम पुरुषः बहुवचनम्
न्यलोकिष्यथाः
मध्यम पुरुषः एकवचनम्