संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निननाध - नि + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
निननाध - नि + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
निननाधुः - नि + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
निननाधिम - नि + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
निननाध - नि + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्