संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

निकुन्थति
प्रथम पुरुषः एकवचनम्
निकुन्थन्ति
प्रथम पुरुषः बहुवचनम्
निकुन्थामि
उत्तम पुरुषः एकवचनम्
निकुन्थावः
उत्तम पुरुषः द्विवचनम्
निकुन्थथः
मध्यम पुरुषः द्विवचनम्