संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर्वङ्किष्यावः - निस् + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
निर्वङ्किष्यति - निस् + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
निर्वङ्किष्यावः - निस् + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
निर्वङ्किष्यसि - निस् + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
निर्वङ्किष्यन्ति - निस् + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै