संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर्बदिष्यथ - निस् + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
निर्बदिष्यामि - निस् + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
निर्बदिष्यामः - निस् + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
निर्बदिष्यसि - निस् + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
निर्बदिष्यावः - निस् + बद् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै