संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निस् + घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

निरघग्घ्येथाम्
मध्यम पुरुषः द्विवचनम्
निरघग्घ्यामहि
उत्तम पुरुषः बहुवचनम्
निरघग्घ्यत
प्रथम पुरुषः एकवचनम्
निरघग्घ्यावहि
उत्तम पुरुषः द्विवचनम्
निरघग्घ्यथाः
मध्यम पुरुषः एकवचनम्