संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + एध् - एधँ वृद्धौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्
निरैध्ये - उत्तम पुरुषः एकवचनम्
निरैध्यामहि - उत्तम पुरुषः बहुवचनम्
निरैध्यध्वम् - प्रथम पुरुषः द्विवचनम्
निरैध्येताम् - प्रथम पुरुषः द्विवचनम्
निरैध्यन्त - मध्यम पुरुषः बहुवचनम्