संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर्ह्लाद्येथाः - निर् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
निर्ह्लाद्येत - निर् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
निर्ह्लाद्येथाः - निर् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
निर्ह्लाद्येरन् - निर् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
निर्ह्लाद्येयाताम् - निर् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने