संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निर् + स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

निःस्पर्धतम्
मध्यम पुरुषः द्विवचनम्
निःस्पर्धन्तु
प्रथम पुरुषः बहुवचनम्
निस्स्पर्धताद्
मध्यम पुरुषः एकवचनम्
निःस्पर्धाव
उत्तम पुरुषः द्विवचनम्
निःस्पर्धाम
उत्तम पुरुषः बहुवचनम्