संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
निर् + शिङ्ख् + णिच् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्
निःशिशिङ्खयिषामि - मध्यम पुरुषः एकवचनम्
False
निःशिशिङ्खयिषामः - उत्तम पुरुषः बहुवचनम्
True
निःशिशिङ्खयिषति - प्रथम पुरुषः एकवचनम्
True
निःशिशिङ्खयिषन्ति - प्रथम पुरुषः बहुवचनम्
True
निःशिशिङ्खयिषामि - मध्यम पुरुषः द्विवचनम्
False