संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + शिङ्ख् + णिच् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्
निःशिशिङ्खयिषामि - मध्यम पुरुषः एकवचनम्
निःशिशिङ्खयिषामः - उत्तम पुरुषः बहुवचनम्
निःशिशिङ्खयिषति - प्रथम पुरुषः एकवचनम्
निःशिशिङ्खयिषन्ति - प्रथम पुरुषः बहुवचनम्
निःशिशिङ्खयिषामि - मध्यम पुरुषः द्विवचनम्