संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निर् + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

निरज्योतिष्यामहि
उत्तम पुरुषः बहुवचनम्
निरज्योतिष्येताम्
प्रथम पुरुषः द्विवचनम्
निरज्योतिष्ये
उत्तम पुरुषः एकवचनम्
निरज्योतिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
निरज्योतिष्यथाः
मध्यम पुरुषः एकवचनम्