संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निर् + ईङ्ख् - ईखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

निरीङ्खितारौ
प्रथम पुरुषः द्विवचनम्
निरीङ्खितारः
प्रथम पुरुषः बहुवचनम्
निरीङ्खिता
प्रथम पुरुषः एकवचनम्
निरीङ्खितासि
मध्यम पुरुषः एकवचनम्
निरीङ्खितास्थः
मध्यम पुरुषः द्विवचनम्