संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निराङ्क्ये - निर् + अङ्क् - अकिँ लक्षणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
निराङ्क्यत - निर् + अङ्क् - अकिँ लक्षणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
निराङ्क्यन्त - निर् + अङ्क् - अकिँ लक्षणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
निराङ्क्ये - निर् + अङ्क् - अकिँ लक्षणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
निराङ्क्यावहि - निर् + अङ्क् - अकिँ लक्षणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने