संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'नेनिन्द्ययिषितासे ( निन्द् + यङ् + णिच् + सन् - णिदिँ कुत्सायाम् भ्वादिः कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् )' - द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम