संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'नेनिन्द्ययिषितासे ( निन्द् + यङ् + णिच् + सन् - णिदिँ कुत्सायाम् भ्वादिः कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् )' - द्विवचने परिवर्तनं कुरुत ।