संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
निन्द् + णिच् + सन् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्
निनिन्दयिषाञ्चक्रतुः
प्रथम पुरुषः द्विवचनम्
निनिन्दयिषाञ्चक्रथुः
मध्यम पुरुषः द्विवचनम्
निनिन्दयिषाञ्चकृव
उत्तम पुरुषः द्विवचनम्
निनिन्दयिषाञ्चक्रुः
प्रथम पुरुषः बहुवचनम्
निनिन्दयिषाञ्चक्र
मध्यम पुरुषः बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम