संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ननाथे - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ननाथे - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
ननाथाते - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ननाथिरे - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ननाथिरे - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्