संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

ननाथिरे
प्रथम पुरुषः बहुवचनम्
ननाथिषे
मध्यम पुरुषः एकवचनम्
ननाथिवहे
उत्तम पुरुषः द्विवचनम्
ननाथाते
प्रथम पुरुषः द्विवचनम्
ननाथिध्वे
मध्यम पुरुषः बहुवचनम्