संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निनाथयिष्येध्वम् - नाथ् + णिच्+सन् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
निनाथयिष्येमहि - नाथ् + णिच्+सन् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
निनाथयिष्येरन् - नाथ् + णिच्+सन् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
निनाथयिष्येथाः - नाथ् + णिच्+सन् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
निनाथयिष्येय - नाथ् + णिच्+सन् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्