संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नाथितास्वः - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
नाथितारौ - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
नाथितास्वः - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
नाथितारौ - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
नाथितास्मः - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै