संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नर्देयम् - नर्द् - नर्दँ शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
नर्देयुः - नर्द् - नर्दँ शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
नर्देत् - नर्द् - नर्दँ शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
नर्देताम् - नर्द् - नर्दँ शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
नर्देतम् - नर्द् - नर्दँ शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्