संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

नन्द्यासुः
प्रथम पुरुषः बहुवचनम्
नन्द्यास्म
उत्तम पुरुषः बहुवचनम्
नन्द्यासम्
उत्तम पुरुषः एकवचनम्
नन्द्याः
मध्यम पुरुषः एकवचनम्
नन्द्यात्
प्रथम पुरुषः एकवचनम्