संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'निनादयिषाञ्चक्रुः / निनादयिषांचक्रुः / निनादयिषाम्बभूवुः / निनादयिषांबभूवुः / निनादयिषामासुः ( नद् + णिच् + सन् - णदँ अव्यक्ते शब्दे भ्वादिः कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् )' - उत्तम-पुरुषे परिवर्तनं कुरुत ।