संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

नङ्खेयुः
प्रथम पुरुषः बहुवचनम्
नङ्खेत
मध्यम पुरुषः बहुवचनम्
नङ्खेव
उत्तम पुरुषः द्विवचनम्
नङ्खेयम्
उत्तम पुरुषः एकवचनम्
नङ्खेत्
प्रथम पुरुषः एकवचनम्