संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


ध्रिज् - ध्रिजँ गतौ च भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अध्रिज्येथाम्
मध्यम पुरुषः द्विवचनम्
अध्रिज्यध्वम्
मध्यम पुरुषः बहुवचनम्
अध्रिज्यावहि
उत्तम पुरुषः द्विवचनम्
अध्रिज्यन्त
प्रथम पुरुषः बहुवचनम्
अध्रिज्यथाः
मध्यम पुरुषः एकवचनम्