संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्राघाव - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
ध्राघत - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
ध्राघताद् - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
ध्राघन्तु - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ध्राघताद् - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्