संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्राघ्येय - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ध्राघ्येयाताम् - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
ध्राघ्येवहि - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ध्राघ्येत - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
ध्राघ्येयाताम् - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्