संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अध्राखिषाथाम् - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अध्राखिषत - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अध्राखिषि - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अध्राखि - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अध्राखिषाताम् - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्