संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दध्य - ध्यै - ध्यै चिन्तायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
दध्यथुः - ध्यै - ध्यै चिन्तायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
दध्यिम - ध्यै - ध्यै चिन्तायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
दध्यतुः - ध्यै - ध्यै चिन्तायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
दध्यिम - ध्यै - ध्यै चिन्तायाम् भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै