संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


धू - धूञ् कम्पने इत्येके स्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

धूनुतम्
मध्यम पुरुषः द्विवचनम्
धूनवानि
उत्तम पुरुषः एकवचनम्
धूनुताद्
प्रथम पुरुषः एकवचनम्
धूनुताम्
प्रथम पुरुषः द्विवचनम्
धूनुत
मध्यम पुरुषः बहुवचनम्