संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्रेकिषीष्ठाः - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
द्रेकिषीष्ठाः - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
द्रेकिषीयास्ताम् - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
द्रेकिषीय - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
द्रेकिषीरन् - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्