संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अद्राखिष्ये - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अद्राखिष्यावहि - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अद्राखिष्येताम् - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अद्राखिष्यन्त - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अद्राखिष्यध्वम् - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्