संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्
द्रष्टारः
प्रथम पुरुषः बहुवचनम्
द्रष्टासाथे
मध्यम पुरुषः द्विवचनम्
द्रष्टाहे
उत्तम पुरुषः एकवचनम्
द्रष्टाध्वे
मध्यम पुरुषः बहुवचनम्
द्रष्टासे
मध्यम पुरुषः एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम