संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दर्फितास्मि - दृफ् - दृफँ उत्क्लेशे इत्येक... तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
दर्फितास्मि - दृफ् - दृफँ उत्क्लेशे इत्येक... तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
दर्फितास्मि - दृफ् - दृफँ उत्क्लेशे इत्येक... तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
दर्फितास्वः - दृफ् - दृफँ उत्क्लेशे इत्येक... तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दर्फितासि - दृफ् - दृफँ उत्क्लेशे इत्येक... तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै