संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
दुस् + श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्
दुश्श्लाखिष्यथ - उत्तम पुरुषः एकवचनम्
False
दुश्श्लाखिष्यन्ति - प्रथम पुरुषः बहुवचनम्
True
दुश्श्लाखिष्यामः - उत्तम पुरुषः बहुवचनम्
True
दुश्श्लाखिष्यतः - प्रथम पुरुषः द्विवचनम्
True
दुश्श्लाखिष्यामः - प्रथम पुरुषः एकवचनम्
False