संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुस् + विथ् - विथृँ याचने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

दुर्विविथतुः
प्रथम पुरुषः द्विवचनम्
दुर्विविथथुः
मध्यम पुरुषः द्विवचनम्
दुर्विविथुः
प्रथम पुरुषः बहुवचनम्
दुर्विवेथ
उत्तम पुरुषः एकवचनम्
दुर्विवेथिथ
मध्यम पुरुषः एकवचनम्