संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुस् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

दुरलिङ्खिष्यामहि
उत्तम पुरुषः बहुवचनम्
दुरलिङ्खिष्यथाः
मध्यम पुरुषः एकवचनम्
दुरलिङ्खिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
दुरलिङ्खिष्ये
उत्तम पुरुषः एकवचनम्
दुरलिङ्खिष्येताम्
प्रथम पुरुषः द्विवचनम्