संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुरत्रङ्किढ्वम् - दुस् + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
दुरत्रङ्किष्महि - दुस् + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
दुरत्रङ्किषाताम् - दुस् + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
दुरत्रङ्किषाताम् - दुस् + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
दुरत्रङ्किषि - दुस् + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने