संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुस् + गण्ड् - गडिँ वदनैकदेशे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

दुर्गण्डिषीय
उत्तम पुरुषः एकवचनम्
दुर्गण्डिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
दुर्गण्डिषीध्वम्
मध्यम पुरुषः बहुवचनम्
दुर्गण्डिषीमहि
उत्तम पुरुषः बहुवचनम्
दुर्गण्डिषीरन्
प्रथम पुरुषः बहुवचनम्