संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुरैङ्गिष्ये - दुस् + इङ्ग् - इगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
दुरैङ्गिष्यथाः - दुस् + इङ्ग् - इगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
दुरैङ्गिष्येताम् - दुस् + इङ्ग् - इगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
दुरैङ्गिष्येथाम् - दुस् + इङ्ग् - इगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
दुरैङ्गिष्येथाम् - दुस् + इङ्ग् - इगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने