संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुर् + श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

दुःश्लाखिष्यसि
मध्यम पुरुषः एकवचनम्
दुःश्लाखिष्यथः
मध्यम पुरुषः द्विवचनम्
दुःश्लाखिष्यथ
मध्यम पुरुषः बहुवचनम्
दुःश्लाखिष्यतः
प्रथम पुरुषः द्विवचनम्
दुःश्लाखिष्यामि
उत्तम पुरुषः एकवचनम्